A 408-6 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 408/6
Title: Jātakābharaṇa
Dimensions: 24.5 x 11.2 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1874
Acc No.: NAK 5/5662
Remarks:
Reel No. A 408-6 Inventory No. 26899
Title Jātakābharaṇa
Author Ḍhuṃḍhirāja Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 11.0 cm
Folios 106
Lines per Folio 8–10
Foliation figures in the both margins of the verso under the marginal title bhā. jā. and rāma
Date of Copying VS 1874
Place of Deposit NAK
Accession No. 5/5662
Manuscript Features
Excerpts
Beginning
|| śrībhānur jayati
śrīmahāgaṇapatir jayati
śrīdaṃ sadāhaṃ hṛdayāraviṃde
pādāraviṃdaṃ varadasya vaṃde |
maṃ(2)do pi yasya smaraṇena sadyo
gīrvāṇavaṃdyopamatāṃ sameti 1
udāradhīmaṃdarabhūdhureṇa
pramathyaho(3)rāgamasiṃdhurājaṃ
śrīduṃḍhirājaḥ kurute kilāryām
āryāsaparyāmam amaloktiratnaiḥ 2
jñānarāja(4)gurupādapaṃkajaṃ
mānase khalu viciṃtya bhaktitaḥ
jātakābharaṇanāmajātakaṃ
jātakajñasukha(5)daṃ vidhīyate 3 (fol. 1v1–5)
End
kāmasvāmi (3) premavṛddhis tanasthe
vakṣo deśāvasthitetyaṃta harṣaḥ
patyuś ciṃtānaṃda vṛddhiś ca nābhau
guhyasthasthād āyādhikyam u(4)ccaiḥ || 30 || (!)
godāvarītīravirājamānāṃ
pārthābhidhānaṃ puṭabhedanaṃ yat ||
sahola(!)vidyāmalakirtibhājām
(5) apūrvajānāṃ (!) vasatisthalaṃ tat || 31 ||
tatratyadaivajñanṛsiṃhasūnur
gajānanārādhanātābhimānaḥ ||
śrīḍhuṃḍhi(6)rājo racayāṃ babhūve
horāgame ʼnukramam ādareṇa || 32 || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 106v2–6)
Colophon
śrīsūbhaṃ (!) (7) iti śrīdaivagya (!) duṃḍhirājaviracite jātakābharaṇe strījātakāḥ samāptaḥ (!) || saṃvat 1874 māºº sūºº.7 muºº(8) līºº taṃ⟪…⟫ || ❁ || ❁ || ❁ || ❁ || ❁ || śṛīsūbhaṃ (!) bhūyāt || rāmajīsahāya || śrīvāsnave (!) (fol. 106v–8)
Microfilm Details
Reel No. A 408/6
Date of Filming 25-07-2006
Exposures 110
Used Copy Kathmandu
Type of Film positive
Remarks fol. 2 is filmed twice
Catalogued by JU/MS
Date 01-10-2003
Bibliography