A 408-6 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/6
Title: Jātakābharaṇa
Dimensions: 24.5 x 11.2 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1874
Acc No.: NAK 5/5662
Remarks:


Reel No. A 408-6 Inventory No. 26899

Title Jātakābharaṇa

Author Ḍhuṃḍhirāja Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 11.0 cm

Folios 106

Lines per Folio 8–10

Foliation figures in the both margins of the verso under the marginal title bhā. jā. and rāma

Date of Copying VS 1874

Place of Deposit NAK

Accession No. 5/5662

Manuscript Features

Excerpts

Beginning

|| śrībhānur jayati

śrīmahāgaṇapatir jayati

śrīdaṃ sadāhaṃ hṛdayāraviṃde

pādāraviṃdaṃ varadasya vaṃde |

maṃ(2)do pi yasya smaraṇena sadyo

gīrvāṇavaṃdyopamatāṃ sameti 1

udāradhīmaṃdarabhūdhureṇa

pramathyaho(3)rāgamasiṃdhurājaṃ

śrīduṃḍhirājaḥ kurute kilāryām

āryāsaparyāmam amaloktiratnaiḥ 2

jñānarāja(4)gurupādapaṃkajaṃ

mānase khalu viciṃtya bhaktitaḥ

jātakābharaṇanāmajātakaṃ

jātakajñasukha(5)daṃ vidhīyate 3 (fol. 1v1–5)

End

kāmasvāmi (3) premavṛddhis tanasthe

vakṣo deśāvasthitetyaṃta harṣaḥ

patyuś ciṃtānaṃda vṛddhiś ca nābhau

guhyasthasthād āyādhikyam u(4)ccaiḥ || 30 || (!)

godāvarītīravirājamānāṃ

pārthābhidhānaṃ puṭabhedanaṃ yat ||

sahola(!)vidyāmalakirtibhājām

(5) apūrvajānāṃ (!) vasatisthalaṃ tat || 31 ||

tatratyadaivajñanṛsiṃhasūnur

gajānanārādhanātābhimānaḥ ||

śrīḍhuṃḍhi(6)rājo racayāṃ babhūve

horāgame ʼnukramam ādareṇa || 32 || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 106v2–6)

Colophon

śrīsūbhaṃ (!) (7) iti śrīdaivagya (!) duṃḍhirājaviracite jātakābharaṇe strījātakāḥ samāptaḥ (!)  || saṃvat 1874 māºº sūºº.7 muºº(8) līºº taṃ⟪…⟫ || ❁ || ❁ || ❁ || ❁ || ❁ || śṛīsūbhaṃ (!) bhūyāt || rāmajīsahāya || śrīvāsnave (!)  (fol. 106v–8)

Microfilm Details

Reel No. A 408/6

Date of Filming 25-07-2006

Exposures 110

Used Copy Kathmandu

Type of Film positive

Remarks fol. 2 is filmed twice

Catalogued by JU/MS

Date 01-10-2003

Bibliography